ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 1.8

भवान् भीष्मः च कर्णः च कृपः च समितिंजयः
अश्वत्थामा विकर्णः च सॊमदत्तिः तथैव च ॥ १.८ ॥

ಭವಾನ್ ಭೀಷ್ಮಃ ಚ ಕರ್ಣಃ ಚ ಕೃಪಃ ಚ ಸಮಿತಿಂಜಯಃ
ಅಶ್ವತ್ಥಾಮಾ ವಿಕರ್ಣಃ ಚ ಸೋಮದತ್ತಿಃ ತಥೈವ ಚ || ೧.೮ ||

bhavAn bheeShmaH cha karNaH cha kRupaH cha samitiMjayaH
ashvatthAmA vikarNaH cha sOmadattiH tathaiva cha || 1.8 ||

Yourself, Bheeshma, Karna and Kripa who are always victorious in battle, so also Ashwatthama, Vikarna and the son of Somadutta (Bhurishravas).

Leave a Reply

Your email address will not be published.