Sri Raghavendra Stotram

SrI pUrNabOdha gurutIrtha payObdhipArA
kAmArimAkSha viShamAkSha SiraspRuSaMtI |
pUrvOttarA&mita taraMga charatsuhaMsA
dEvAli sEvita parAMGripayOjalagnA || 1 ||

jIvESa BEda guNapUrti jagatsusatva
nIchOcchaBAva muKanakra gaNaissamEtA |
durvAdyajApatigilairguru rAGavEMdra
vAgdEvatAsaridamuM vimalIkarOtu || 2 ||

SrI rAGavEMdrassakalapradAtA svapAdakaMjadvaya BaktimadByaH |
aGAdrisaMBEdana dRuShTivajraH kShamAsurEMdrO&vatu mAM sadAyaM || 3 ||

SrI rAGavEMdrO haripAdakaMja nIShEvaNAllabdha samasta saMpat |
dEvasvaBAvO divijadrumO&ya miShTapradOmE satataM sa BUyAt || 4 ||

BavyasvarUpO BavaduHKatUla saMGAgni charyaHssuKadhairyaSAlI |
samasta duShTagrahanigrahESO duratyayOpaplavasiMdhusEtuH || 5 ||

nirastadOShO niravadyavEShaH pratyarthimUkatva nidAnaBAShaH |
vidvatparij~jEya mahAviSEShaH vAgvaiKarI nirjita BavyaSEShaH || 6 ||

saMtAna saMpatpariSuddha Bakti vij~jAnavAgdE hasupATavAdIn |
datvASarIrO&ttha samastadOShAn hatvA sa nO&vyAdguru rAGavEMdraH || 7 ||

yatpAdOdakasaMchayaH suranadI muKyApagAsAdhitA&
saMKyAnuttama puNyasaMGa vilasatpraKyAta puNyAvahaH |
dustApatraya nASanOBuvi mahAvaMdyA suputrapradO
vyaMgasvaMga samRuddhidO grahamahApApApahastaMSrayE || 8 ||

yatpAdakaMjarajasA pariBUShitAMgA
yatpAdapadma madhupAyita mAnasA yE |
yatpAdapadma parikIrtana jIrNavAchaH
taddarSanaM duritakAnana dAvaBUtaM || 9 ||

sarvataMtra svataMtrOsou SrImadhvamatavardhanaH |
vijayIMdra karAbjOttha sudhIMdra varaputrakaH || 10 ||

SrI rAGavEMdrO yatirAT gururmE syAdBayApaH |
j~jAnaBakti suputrAyuryaSaH SrI puNyavardhanaH || 11 ||

prativAdi jayasvAMta BEdachihnAdarO guruH |
sarvavidyA pravINAnyO rAGavEMdrAnnavidyatE || 12 ||

aparOkShIkRuta SrISaH samupEkShitaBAvajaH |
apEkShita pradAtAnyO rAGavEMdrAnna vidyatE || 13 ||

dayAdAkShiNya vairAgya vAkpATava muKAMkitaH |
SApAnugrahaSaktO&nyO rAGavEMdrAnna vidyatE || 14 ||

aj~jAna vismRuti BrAMti saMSayApasmRutikShayAH |
taMdrAkaMpavachaH kouMThyamuKAyE chEMdriyOdBavAH |
dOShAStE nASamAyAMti rAGavEMdra prasAdataH || 15 ||

OM SrI rAGavEMdrAya namaH ityaShTAkShara maMtrataH |
japitAdBAvitAnityaM iShTArthAssyurnasaMSaH || 16 ||

haMtu naH kAyajAn dOShAn AtmAtmIya samudBavAn |
sarvAnapi pumarthAMScha dadAtu gururAtmavit || 17 ||

iti kAlatrayEnityaM prArthanAMyaH karOtisaH |
ihAmutrApta sarvEShTO mOdatE nAtra saMSayaH || 18 ||

agamya mahimAlOkE rAGavEMdrO mahAyaSAH |
SrI madhvamata dugdhAbdhi chaMdrOvatu sadA&naGaH || 19 ||

sarvayAtrA phalAvAptyai yathASakti pradakShiNaM |
karOmi tavasiddhasya vRuMdAvanagataM jalaM
SirasA dhArayAmyadya sarvatIrtha phalAptayE || 20 ||

sarvArBIShTArtha siddhyarthaM namaskAraM karOmyahaM |
tavasaMkIrtanaM vEdaSAstrArtha j~jAna siddhayE || 21 ||

saMsArE&kShayasAgarE prakRutitO&gAdhE sadAdustarE
sarvAvadya jalagrahairanupamaiH kAmAdiBaMgAkulE |
nAnAviBramadurBramE&mitaBayastOmAdiGEnOtkaTE |
duHKOtkRuShTa viShEsamuddhara gurOmAmagnarUpaM sadA || 22 ||

rAGavEMdra gurustOtraM yaH paThEdBaktipUrvakaM |
tasya kuShTAdi rOgANAM nivRuttisvarayA BavEt || 23 ||

aMdhOpi divya dRuShTissyAdEDamUkOpi vAkpatiH |
pUrNAyuH pUrNasaMpattiH stOtrasyAsya japAdBavEt || 24 ||

yaHpibEjjalamEtEna stOtrENaivABimaMtritaM |
tasya kukShigatA dOShAH sarvEnaSyaMti tat kShaNAt || 25 ||

yadavRuMdAvana mAsAdya paMguH KaMjOpi vA janaH |
stOtrENAnEna yaH kuRyAt pradakShiNa namaskRutI
saM jaMGAlOBavEdEva gururAja prasAdataH || 26 ||

sOmasUryOparAgE cha puShyArkAdi samAgamE |
yOnuttama midaM stOtraM aShTOttara SataMjapEt
BUtaprEta piSAchAdi pIDA tasya na jAyatE || 27 ||

Etat stOtraM samucchArya gurOrbRuMdAvanAMtikE |
dIpasaMyOjanAt j~jAnaM putralABOBavEddhruvaM || 28 ||

paravAdijayOdivya j~jAnaBaktyAdivardhanaM |
sarvABIShTapravRuddhissyAnnAtrakAryA vichAraNA || 29 ||

rAjachOra mahAvyAGra sarpanakrAdipIDanaM |
na jAyatE&sya stOtrasya praBAvAnnAtra saMSayaH || 30 ||

yO BaktyA gururAGavEMdra charaNadvaMdvaM smaranyaH paThEt |
stOtraM divyamidaM sadA na hi BavEt tasyA&suKaM kiMchana || 31 ||

kiMtviShTArthasamRuddhirEva kamalAnAtha prasAdOdayAt |
kIrtirdigviditA viBUtiratulA sAkShIhayAsyO&trahi || 32 ||

iti SrI rAGavEMdrArya gururAja prasAdataH |
kRutaM stOtramidaM puNyaM SrImadBiRyappaNABidaiH || 33 ||

pUjyAya rAGavEMdrAya satyadharma ratAya cha |
BajatAM kalpavRukShAya namatAM kAmadhEnavE || 34 ||

|| iti SrI appaNAchARyakRuta SrI rAGavEMdra stOtraM saMpUrNaM ||

Leave a Reply

Your email address will not be published.