ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.9

संजय उवाच :- एवं उक्त्वा हृषीकॆशं गुडाकॆशः परंतपः न यॊत्स्य इति गॊविंदं उक्त्वा तूष्णीं बभूव ह ॥ २.९ ॥ ಸಂಜಯ ಉವಾಚ :- ಏವಂ ಉಕ್ತ್ವಾ ಹೃಷೀಕೇಶಂ ಗುಡಾಕೇಶಃ ಪರಂತಪಃ ನ ಯೋತ್ಸ್ಯ ಇತಿ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.8

न हि प्रपश्यामि मम अपनुद्यात् यत् शॊकं उच्छॊषणं इंद्रियाणाम् अवाप्य भूमासु असपत्नं ऋद्धं राज्यं सुराणां अपि च आधिपत्यम् ॥ २.८ ॥ ನ ಹಿ ಪ್ರಪಶ್ಯಾಮಿ ಮಮ ಅಪನುದ್ಯಾತ್ ಯತ್ ಶೋಕಂ ಉಚ್ಛೋಷಣಂ ಇಂದ್ರಿಯಾಣಾಮ್

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.7

कार्पण्य दॊष-उपहत स्वभावः पृच्छामि त्वां धर्म सम्मूढ चॆताः यत् श्रॆयः स्यात् निश्चितं ब्रूहि तत् मॆ शिष्यः तॆ अहं शाधि मां त्वां प्रपन्नम् ॥ २.७ ॥ ಕಾರ್ಪಣ್ಯ ದೋಷ-ಉಪಹತ ಸ್ವಭಾವಃ ಪೃಚ್ಛಾಮಿ ತ್ವಾಂ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.6

न च एतद् विद्मः कतरन् नः गरीयः यद्वा जयॆम यदि वा नः जयॆयुः यान् एव हत्वा न जिजीविषामः तॆ अवस्थिताः प्रमुखॆ धार्तराष्ट्राः ॥ २.६ ॥ ನ ಚ ಏತದ್ ವಿದ್ಮಃ ಕತರನ್

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.5

गुरून् अहत्वा हि महानुभावान् श्रॆयः भॊक्तुं भैक्ष्यं अपि इह लॊकॆ हत्वा अर्थ कामान् तु गुरून् इहैव भुंजीय भॊगान् रुधिर प्रदिग्धान् ॥ २.५ ॥ ಗುರೂನ್ ಅಹತ್ವಾ ಹಿ ಮಹಾನುಭಾವಾನ್ ಶ್ರೇಯಃ ಭೋಕ್ತುಂ ಭೈಕ್ಷ್ಯಂ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.4

अर्जुन उवाच :- कथं भीष्मं अहं संख्यॆ द्रॊणं च मधुसूदन इषुभिः प्रतियॊत्स्यामि पूजार्हौ अरिसूदन ॥ २.४ ॥ ಅರ್ಜುನ ಉವಾಚ :- ಕಥಂ ಭೀಷ್ಮಂ ಅಹಂ ಸಂಖ್ಯೇ ದ್ರೋಣಂ ಚ ಮಧುಸೂದನ ಇಷುಭಿಃ ಪ್ರತಿಯೋತ್ಸ್ಯಾಮಿ ಪೂಜಾರ್ಹೌ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.3

क्लैब्यं मा स्म गमः पार्थ न एतत् त्वयि उपपद्यते क्षुद्रं हृदय दौर्बल्यं त्यक्त्वा उत्तिष्ठ परंतप ॥ २.३ ॥ ಕ್ಲೈಬ್ಯಂ ಮಾ ಸ್ಮ ಗಮಃ ಪಾರ್ಥ ನ ಏತತ್ ತ್ವಯಿ ಉಪಪದ್ಯತೆ ಕ್ಷುದ್ರಂ ಹೃದಯ ದೌರ್ಬಲ್ಯಂ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.2

श्री भगवान् उवाच :- कुतः त्वा कश्मलं इदं विषमे समुपस्थितम् अनार्यजुष्टं अस्वर्ग्यं अकीर्तिकरं अर्जुन ॥ २.२ ॥ ಶ್ರೀ ಭಗವಾನ್ ಉವಾಚ :- ಕುತಃ ತ್ವಾ ಕಶ್ಮಲಂ ಇದಂ ವಿಷಮೆ ಸಮುಪಸ್ಥಿತಮ್ ಅನಾರ್ಯಜುಷ್ಟಂ ಅಸ್ವರ್ಗ್ಯಂ ಅಕೀರ್ತಿಕರಂ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.1

संजय उवाच :- तं तथा कृपया आविष्टं अश्रु-पूर्ण-आकुल-ईक्षणम् विषीदंतं इदं वाक्यं उवाच मधुसूदनः ॥ २.१ ॥ ಸಂಜಯ ಉವಾಚ :- ತಂ ತಥಾ ಕೃಪಯಾ ಆವಿಷ್ಟಂ ಅಶ್ರು-ಪೂರ್ಣ-ಆಕುಲ-ಈಕ್ಷಣಮ್ ವಿಷೀದಂತಂ ಇದಂ ವಾಕ್ಯಂ ಉವಾಚ ಮಧುಸೂದನಃ ||