ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.22

वासंति जीर्णानि यथा विहाय नवानि गृह्णाति नरः अपराणि तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति नवानि दॆही ॥ २.२२ ॥ ವಾಸಂತಿ ಜೀರ್ಣಾನಿ ಯಥಾ ವಿಹಾಯ ನವಾನಿ ಗೃಹ್ಣಾತಿ ನರಃ ಅಪರಾಣಿ ತಥಾ ಶರೀರಾಣಿ ವಿಹಾಯ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.21

वॆद अविनाशिनं नित्यं यः एनं अजं अव्ययम् कथं सः पुरुषः पार्थ कं घातयति हंति कम् ॥ २.२१ ॥ ವೇದ ಅವಿನಾಶಿನಂ ನಿತ್ಯಂ ಯಃ ಏನಂ ಅಜಂ ಅವ್ಯಯಮ್ ಕಥಂ ಸಃ ಪುರುಷಃ ಪಾರ್ಥ ಕಂ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.20

न जायतॆ म्रियतॆ वा कदाचिन् न अयं भूत्वा भविता वा न भूयः अजः नित्यः शाश्वतः अयं पुराणः न हन्यतॆ हन्यमानॆ शरीरॆ ॥ २.२० ॥ ನ ಜಾಯತೇ ಮ್ರಿಯತೇ ವಾ ಕದಾಚಿನ್ ನ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.19

यः एनं वॆत्ति हंतारं यः च एनं मन्यते हतम् उभौ तौ न विजानीतः न अयं हंति न हन्यते ॥ २.१९ ॥ ಯಃ ಏನಂ ವೇತ್ತಿ ಹಂತಾರಂ ಯಃ ಚ ಏನಂ ಮನ್ಯತೆ ಹತಮ್

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.18

अंतवंत इमॆ दॆहा नित्यस्य उक्ताः शरीरिणः अनाशिनः अप्रमॆयस्य तस्मात् युध्यस्व भारत ॥ २.१८ ॥ ಅಂತವಂತ ಇಮೇ ದೇಹಾ ನಿತ್ಯಸ್ಯ ಉಕ್ತಾಃ ಶರೀರಿಣಃ ಅನಾಶಿನಃ ಅಪ್ರಮೇಯಸ್ಯ ತಸ್ಮಾತ್ ಯುಧ್ಯಸ್ವ ಭಾರತ || ೨.೧೮ || aMtavaMta imE

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.17

अविनाशि तु तत् विद्धि यॆन सर्वं इदं ततम् विनाशं अव्ययस्य अस्य न कश्चित् कर्तुं अर्हति ॥ २.१७ ॥ ಅವಿನಾಶಿ ತು ತತ್ ವಿದ್ಧಿ ಯೇನ ಸರ್ವಂ ಇದಂ ತತಮ್ ವಿನಾಶಂ ಅವ್ಯಯಸ್ಯ ಅಸ್ಯ ನ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.16

न असतः विद्यते भावः न अभावः विद्यते सतः उभयॊः अपि दृष्टः अंतः तु अनयॊः तत्व दर्शिभिः ॥ २.१६ ॥ ನ ಅಸತಃ ವಿದ್ಯತೆ ಭಾವಃ ನ ಅಭಾವಃ ವಿದ್ಯತೆ ಸತಃ ಉಭಯೋಃ ಅಪಿ ದೃಷ್ಟಃ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.15

यं हि न व्यथयंति एतॆ पुरुषं पुरुष-ऋषभ सम दुःख सुखं धीरं सः अमृतत्वाय कल्पते ॥ २.१५ ॥ ಯಂ ಹಿ ನ ವ್ಯಥಯಂತಿ ಏತೇ ಪುರುಷಂ ಪುರುಷ-ಋಷಭ ಸಮ ದುಃಖ ಸುಖಂ ಧೀರಂ ಸಃ ಅಮೃತತ್ವಾಯ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.14

मात्रा स्पर्शः तु कौंतॆय शीतॊष्ण सुखदुःख दाः आगम अपायिनः अनित्याः तान् तितिक्षस्वः भारत ॥ २.१४ ॥ ಮಾತ್ರಾ ಸ್ಪರ್ಶಃ ತು ಕೌಂತೇಯ ಶೀತೋಷ್ಣ ಸುಖದುಃಖ ದಾಃ ಆಗಮ ಅಪಾಯಿನಃ ಅನಿತ್ಯಾಃ ತಾನ್ ತಿತಿಕ್ಷಸ್ವಃ ಭಾರತ ||

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.13

दॆहिनः अस्मिन् यथा दॆहॆ कौमारं यौवनं जरा तथा दॆहांतर प्राप्तिः धीरः तत्र न मुह्यति ॥ २.१३ ॥ ದೇಹಿನಃ ಅಸ್ಮಿನ್ ಯಥಾ ದೇಹೇ ಕೌಮಾರಂ ಯೌವನಂ ಜರಾ ತಥಾ ದೇಹಾಂತರ ಪ್ರಾಪ್ತಿಃ ಧೀರಃ ತತ್ರ ನ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.12

न तु एव अहं जातु न आसं न त्वं न इमॆ जनाधिपाः न च ऎव न भविष्यामः सर्वॆ वयं अतः परम् ॥ २.१२ ॥ ನ ತು ಏವ ಅಹಂ ಜಾತು ನ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.11

श्री भगवान् उवाच :- अशॊच्यान् अन्वशॊचः त्वं प्रज्ञा वादाः च भाषसॆ गतासून् अगतासून् च न अनुशॊचंति पंडिताः ॥ २.११ ॥ ಶ್ರೀ ಭಗವಾನ್ ಉವಾಚ :- ಅಶೋಚ್ಯಾನ್ ಅನ್ವಶೋಚಃ ತ್ವಂ ಪ್ರಜ್ಞಾ ವಾದಾಃ ಚ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.10

तं उवाच हृषीकॆशः प्रहसन् इव भारत सॆनयॊः उभयॊः मध्यॆ विषीदंतं इदं वचः ॥ २.१० ॥ ತಂ ಉವಾಚ ಹೃಷೀಕೇಶಃ ಪ್ರಹಸನ್ ಇವ ಭಾರತ ಸೇನಯೋಃ ಉಭಯೋಃ ಮಧ್ಯೇ ವಿಷೀದಂತಂ ಇದಂ ವಚಃ || ೨.೧೦ ||

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.9

संजय उवाच :- एवं उक्त्वा हृषीकॆशं गुडाकॆशः परंतपः न यॊत्स्य इति गॊविंदं उक्त्वा तूष्णीं बभूव ह ॥ २.९ ॥ ಸಂಜಯ ಉವಾಚ :- ಏವಂ ಉಕ್ತ್ವಾ ಹೃಷೀಕೇಶಂ ಗುಡಾಕೇಶಃ ಪರಂತಪಃ ನ ಯೋತ್ಸ್ಯ ಇತಿ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.8

न हि प्रपश्यामि मम अपनुद्यात् यत् शॊकं उच्छॊषणं इंद्रियाणाम् अवाप्य भूमासु असपत्नं ऋद्धं राज्यं सुराणां अपि च आधिपत्यम् ॥ २.८ ॥ ನ ಹಿ ಪ್ರಪಶ್ಯಾಮಿ ಮಮ ಅಪನುದ್ಯಾತ್ ಯತ್ ಶೋಕಂ ಉಚ್ಛೋಷಣಂ ಇಂದ್ರಿಯಾಣಾಮ್

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.7

कार्पण्य दॊष-उपहत स्वभावः पृच्छामि त्वां धर्म सम्मूढ चॆताः यत् श्रॆयः स्यात् निश्चितं ब्रूहि तत् मॆ शिष्यः तॆ अहं शाधि मां त्वां प्रपन्नम् ॥ २.७ ॥ ಕಾರ್ಪಣ್ಯ ದೋಷ-ಉಪಹತ ಸ್ವಭಾವಃ ಪೃಚ್ಛಾಮಿ ತ್ವಾಂ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.6

न च एतद् विद्मः कतरन् नः गरीयः यद्वा जयॆम यदि वा नः जयॆयुः यान् एव हत्वा न जिजीविषामः तॆ अवस्थिताः प्रमुखॆ धार्तराष्ट्राः ॥ २.६ ॥ ನ ಚ ಏತದ್ ವಿದ್ಮಃ ಕತರನ್

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.5

गुरून् अहत्वा हि महानुभावान् श्रॆयः भॊक्तुं भैक्ष्यं अपि इह लॊकॆ हत्वा अर्थ कामान् तु गुरून् इहैव भुंजीय भॊगान् रुधिर प्रदिग्धान् ॥ २.५ ॥ ಗುರೂನ್ ಅಹತ್ವಾ ಹಿ ಮಹಾನುಭಾವಾನ್ ಶ್ರೇಯಃ ಭೋಕ್ತುಂ ಭೈಕ್ಷ್ಯಂ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.4

अर्जुन उवाच :- कथं भीष्मं अहं संख्यॆ द्रॊणं च मधुसूदन इषुभिः प्रतियॊत्स्यामि पूजार्हौ अरिसूदन ॥ २.४ ॥ ಅರ್ಜುನ ಉವಾಚ :- ಕಥಂ ಭೀಷ್ಮಂ ಅಹಂ ಸಂಖ್ಯೇ ದ್ರೋಣಂ ಚ ಮಧುಸೂದನ ಇಷುಭಿಃ ಪ್ರತಿಯೋತ್ಸ್ಯಾಮಿ ಪೂಜಾರ್ಹೌ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 2.3

क्लैब्यं मा स्म गमः पार्थ न एतत् त्वयि उपपद्यते क्षुद्रं हृदय दौर्बल्यं त्यक्त्वा उत्तिष्ठ परंतप ॥ २.३ ॥ ಕ್ಲೈಬ್ಯಂ ಮಾ ಸ್ಮ ಗಮಃ ಪಾರ್ಥ ನ ಏತತ್ ತ್ವಯಿ ಉಪಪದ್ಯತೆ ಕ್ಷುದ್ರಂ ಹೃದಯ ದೌರ್ಬಲ್ಯಂ