ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 6.27

प्रशान्त मनसं हि एन यॊगिनं सुखम् उत्तमम् । उपैति शान्त रजसं ब्रह्म भूतम् अकल्मषम् ॥ ६.२७ ॥ ಪ್ರಶಾಂತ ಮನಸಂ ಹಿ ಏನ ಯೋಗಿನಂ ಸುಖಮ್ ಉತ್ತಮಮ್ | ಉಪೈತಿ ಶಾಂತ ರಜಸಂ ಬ್ರಹ್ಮ ಭೂತಮ್

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 6.26

यतः यतः निश्चलति मनः चञ्चलम् अस्थिरम् । ततः ततः नियम्य एतत् आत्मनि एव वशं नयॆत् ॥ ६.२६ ॥ ಯತಃ ಯತಃ ನಿಶ್ಚಲತಿ ಮನಃ ಚಂಚಲಮ್ ಅಸ್ಥಿರಮ್ | ತತಃ ತತಃ ನಿಯಮ್ಯ ಏತತ್ ಆತ್ಮನಿ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 6.24, 6.25

संकल्प प्रभवान् कामान् त्यक्त्वा सर्वान् अशॆषतः । मनसा एव इन्द्रिय ग्रामं विनियम्य समन्ततः ॥ ६.२४ ॥ शनैः शनैः उपरमॆत् बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किञ्चित् अपि चिन्तयॆत् ॥

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 6.20, 6.21, 6.22, 6.23

यत्र उपरमतॆ चित्तं निरुद्धं यॊग सॆवया । यत्र च एव आत्मना आत्मानं पश्यन् आत्मनि तुष्यति ॥ ६.२० ॥ सुखम् आत्यन्तिकं यत् तत् बुद्धि ग्राह्यम् अतीन्द्रियम् । वॆत्ति यत्र न च

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 6.19

यथा दीपः निवात स्थः न इंगतॆ स उपमा स्मृता । यॊगिनः यत चित्तस्य युञ्जतः यॊगम् आत्मनः ॥ ६.१९ ॥ ಯಥಾ ದೀಪಃ ನಿವಾತ ಸ್ಥಃ ನ ಇಂಗತೇ ಸ ಉಪಮಾ ಸ್ಮೃತಾ | ಯೋಗಿನಃ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 6.18

यदा विनियतं चित्तम् आत्मनि एव अवतिष्ठतॆ । निस्पृहः सर्व कामॆभ्यः युक्तः इति उच्यतॆ तदा ॥ ६.१८ ॥ ಯದಾ ವಿನಿಯತಂ ಚಿತ್ತಮ್ ಆತ್ಮನಿ ಏವ ಅವತಿಷ್ಠತೇ | ನಿಸ್ಪೃಹಃ ಸರ್ವ ಕಾಮೇಭ್ಯಃ ಯುಕ್ತಃ ಇತಿ ಉಚ್ಯತೇ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 6.17

युक्त आहार विहारस्य युक्त चॆष्टस्य कर्मसु । युक्त स्वप्न अवबॊधस्य यॊगः भवति दुःख हा ॥ ६.१७ ॥ ಯುಕ್ತ ಆಹಾರ ವಿಹಾರಸ್ಯ ಯುಕ್ತ ಚೇಷ್ಟಸ್ಯ ಕರ್ಮಸು | ಯುಕ್ತ ಸ್ವಪ್ನ ಅವಬೋಧಸ್ಯ ಯೋಗಃ ಭವತಿ ದುಃಖ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 6.16

न अति अश्नतः तु यॊगः अस्ति न च एकान्तम् अनश्नतः । न च अति स्वप्न शीलस्य जाग्रतः न एव च अर्जुन ॥ ६.१६. ॥ ನ ಅತಿ ಅಶ್ನತಃ ತು ಯೋಗಃ ಅಸ್ತಿ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 6.15

युञ्जन् एवं सदा आत्मानं यॊगी नियत मानसः । शान्तिं निर्वाण परमां मत् संस्थाम् अधिगच्छति ॥ ६.१५ ॥ ಯುಂಜನ್ ಏವಂ ಸದಾ ಆತ್ಮಾನಂ ಯೋಗೀ ನಿಯತ ಮಾನಸಃ | ಶಾಂತಿಂ ನಿರ್ವಾಣ ಪರಮಾಂ ಮತ್ ಸಂಸ್ಥಾಮ್

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 6.13, 6.14

समं काय शिरः ग्रीवं धारयन् अचलं स्थिरः । सम्प्रॆक्ष्य नासिका अग्रं दिशः च अनवलॊकयन् ॥ ६.१३ ॥ प्रशान्त आत्मा विगतभिः ब्रह्मचारि व्रतॆ स्थितः । मनः संयम्य मत् चित्तः युक्तः आसीत्

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 6.11, 6.12

शुचौ दॆशॆ प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः । न अति उछ्रितं न अति नीचं चैल अजिन कुश उत्तरम् ॥ ६.११ ॥ तत्र एकाग्रं मनः कृत्वा यतचित्त इन्द्रिय क्रियः । उपविश्य आसनॆ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 6.10

यॊगी युञ्जीत सततम् आत्मनं रहसि स्थितः । एकाकी यतचित्त आत्मा निराशिः अपरिग्रहः ॥ ६.१० ॥ ಯೋಗೀ ಯುಂಜೀತ ಸತತಮ್ ಆತ್ಮನಂ ರಹಸಿ ಸ್ಥಿತಃ | ಏಕಾಕೀ ಯತಚಿತ್ತ ಆತ್ಮಾ ನಿರಾಶಿಃ ಅಪರಿಗ್ರಹಃ || ೬.೧೦ ||

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 6.9

सुहृत् मित्र अरि उदासीन मध्यस्थ द्वॆष्य बन्धुषुः । साधुषु अपि च पापॆषु सम बुद्धिः विशिष्यतॆ ॥ ६.९ ॥ ಸುಹೃತ್ ಮಿತ್ರ ಅರಿ ಉದಾಸೀನ ಮಧ್ಯಸ್ಥ ದ್ವೇಷ್ಯ ಬಂಧುಷುಃ | ಸಾಧುಷು ಅಪಿ ಚ ಪಾಪೇಷು

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 6.8

ज्ञान विज्ञान तृप्त आत्मा कूटस्थः विजित इन्द्रियः । युक्तः इति उच्यतॆ यॊगी समः लॊष्ट्र अश्म काञ्चनः ॥ ६.८ ॥ ಜ್ಞಾನ ವಿಜ್ಞಾನ ತೃಪ್ತ ಆತ್ಮಾ ಕೂಟಸ್ಥಃ ವಿಜಿತ ಇಂದ್ರಿಯಃ | ಯುಕ್ತಃ ಇತಿ ಉಚ್ಯತೇ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 6.7

जित आत्मनः प्रशान्तस्य परमात्मा समाहितः । शीतॊष्ण सुखदुःखॆषु तथा मान अपमानयॊः ॥ ६.७ ॥ ಜಿತ ಆತ್ಮನಃ ಪ್ರಶಾಂತಸ್ಯ ಪರಮಾತ್ಮಾ ಸಮಾಹಿತಃ | ಶೀತೋಷ್ಣ ಸುಖದುಃಖೇಷು ತಥಾ ಮಾನ ಅಪಮಾನಯೋಃ || ೬.೭ || jita AtmanaH

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 6.6

बंधुः आत्मा आत्मनः तस्य यॆन आत्म एव आत्मना जितः । अनात्मनः तु शत्रुत्वॆ वर्तॆत आत्म एव शत्रुवत् ॥ ६.६ ॥ ಬಂಧುಃ ಆತ್ಮಾ ಆತ್ಮನಃ ತಸ್ಯ ಯೇನ ಆತ್ಮ ಏವ ಆತ್ಮನಾ ಜಿತಃ |

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 6.5

उद्धरॆत् आत्मना आत्मानं न आत्मानम् अवसादयॆत् । आत्म एव हि आत्मनः बंधुः आत्म एव रिपुः आत्मनः ॥ ६.५ ॥ ಉದ್ಧರೇತ್ ಆತ್ಮನಾ ಆತ್ಮಾನಂ ನ ಆತ್ಮಾನಮ್ ಅವಸಾದಯೇತ್ | ಆತ್ಮ ಏವ ಹಿ ಆತ್ಮನಃ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 6.4

यदा हि न इन्द्रिय-अर्थॆषु न कर्मसु अनुषज्जतॆ । सर्व-संकल्प-संन्यासी यॊग आरूढः तदा उच्यतॆ ॥ ६.४ ॥ ಯದಾ ಹಿ ನ ಇಂದ್ರಿಯ-ಅರ್ಥೇಷು ನ ಕರ್ಮಸು ಅನುಷಜ್ಜತೇ | ಸರ್ವ-ಸಂಕಲ್ಪ-ಸಂನ್ಯಾಸೀ ಯೋಗ ಆರೂಢಃ ತದಾ ಉಚ್ಯತೇ ||

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 6.3

आरुरुक्षॊः मुनॆः यॊगं कर्म कारणम् उच्यतॆ । यॊग आरूढस्य तस्य एव शमः कारणम् उच्यतॆ ॥ ६.३ ॥ ಆರುರುಕ್ಷೋಃ ಮುನೇಃ ಯೋಗಂ ಕರ್ಮ ಕಾರಣಮ್ ಉಚ್ಯತೇ | ಯೋಗ ಆರೂಢಸ್ಯ ತಸ್ಯ ಏವ ಶಮಃ ಕಾರಣಮ್

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 6.2

यं संन्यासम् इति प्राहुः यॊगं तं विद्धि पाण्डव । न हि असंन्यस्त सन्कल्पः यॊगी भवति कश्चन ॥ ६.२ ॥ ಯಂ ಸಂನ್ಯಾಸಮ್ ಇತಿ ಪ್ರಾಹುಃ ಯೋಗಂ ತಂ ವಿದ್ಧಿ ಪಾಂಡವ | ನ ಹಿ