ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 1.46

संजय उवाच :- एवं उक्त्वा अर्जुनः संख्यॆ रथ-उपस्थः उपाविशत् विसृज्य सः शरं चापं शॊक संविग्न मानसः ॥१.४६॥ ಸಂಜಯ ಉವಾಚ :- ಏವಂ ಉಕ್ತ್ವಾ ಅರ್ಜುನಃ ಸಂಖ್ಯೇ ರಥ-ಉಪಸ್ಥಃ ಉಪಾವಿಶತ್ ವಿಸೃಜ್ಯ ಸಃ ಶರಂ ಚಾಪಂ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 1.45

यदि मां अप्रतीकारं अशस्त्रं शस्त्रपाणयः धार्तराष्ट्राः रणॆ हन्युः तत् मॆ क्षॆमतरं भवॆत् ॥ १.४५ ॥ ಯದಿ ಮಾಂ ಅಪ್ರತೀಕಾರಂ ಅಶಸ್ತ್ರಂ ಶಸ್ತ್ರಪಾಣಯಃ ಧಾರ್ತರಾಷ್ಟ್ರಾಃ ರಣೇ ಹನ್ಯುಃ ತತ್ ಮೇ ಕ್ಷೇಮತರಂ ಭವೇತ್ || ೧.೪೫ ||

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 1.44

अहः बत महत् पापं कर्तुं व्यवसिता वयम् यत् राज्य-सुख-लॊभॆन हंतुं स्वजनं उद्यताः ॥ १.४४ ॥ ಅಹಃ ಬತ ಮಹತ್ ಪಾಪಂ ಕರ್ತುಂ ವ್ಯವಸಿತಾ ವಯಮ್ ಯತ್ ರಾಜ್ಯ-ಸುಖ-ಲೋಭೇನ ಹಂತುಂ ಸ್ವಜನಂ ಉದ್ಯತಾಃ || ೧.೪೪ ||

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 1.43

उत्सन्न कुलधर्माणां मनुष्याणां जनार्दन नरकॆ नियतॆ वासः भवति इति अनुशुश्रुम ॥ १.४३ ॥ ಉತ್ಸನ್ನ ಕುಲಧರ್ಮಾಣಾಂ ಮನುಷ್ಯಾಣಾಂ ಜನಾರ್ದನ ನರಕೇ ನಿಯತೇ ವಾಸಃ ಭವತಿ ಇತಿ ಅನುಶುಶ್ರುಮ || ೧.೪೩ || utsanna kuladharmANAM manuShyANAM janArdana

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 1.42

दॊषैः एतैः कुलघ्नानां वर्ण संकर कारकैः उत्साद्यंते जातिधर्माः कुलधर्माः च शाश्वताः ॥ १.४२ ॥ ದೋಷೈಃ ಏತೈಃ ಕುಲಘ್ನಾನಾಂ ವರ್ಣ ಸಂಕರ ಕಾರಕೈಃ ಉತ್ಸಾದ್ಯಂತೆ ಜಾತಿಧರ್ಮಾಃ ಕುಲಧರ್ಮಾಃ ಚ ಶಾಶ್ವತಾಃ || ೧.೪೨ || dOShaiH EtaiH

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 1.41

संकरः नरकाय एव कुलघ्नानं कुलस्य च पतंति पितरः हि एषां लुप्त पिंड उदक क्रियाः ॥ १.४१ ॥ ಸಂಕರಃ ನರಕಾಯ ಏವ ಕುಲಘ್ನಾನಂ ಕುಲಸ್ಯ ಚ ಪತಂತಿ ಪಿತರಃ ಹಿ ಏಷಾಂ ಲುಪ್ತ ಪಿಂಡ ಉದಕ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 1.40

अधर्म अभिभवात् कृष्ण प्रदुष्यंति कुलस्त्रियः स्त्रीषु दुष्टासु वार्ष्णॆय जायते वर्णसंकरः ॥ १.४० ॥ ಅಧರ್ಮ ಅಭಿಭವಾತ್ ಕೃಷ್ಣ ಪ್ರದುಷ್ಯಂತಿ ಕುಲಸ್ತ್ರಿಯಃ ಸ್ತ್ರೀಷು ದುಷ್ಟಾಸು ವಾರ್ಷ್ಣೇಯ ಜಾಯತೆ ವರ್ಣಸಂಕರಃ || ೧.೪೦ || adharma abhibhavAt kRuShNa praduShyaMti

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 1.39

कुलक्षयॆ प्रणश्यंति कुलधर्माः सनातनाः धर्मॆ नष्टॆ कुलं कृत्स्नं अधर्मः अभिभवति उत ॥ १.३९ ॥ ಕುಲಕ್ಷಯೇ ಪ್ರಣಶ್ಯಂತಿ ಕುಲಧರ್ಮಾಃ ಸನಾತನಾಃ ಧರ್ಮೇ ನಷ್ಟೇ ಕುಲಂ ಕೃತ್ಸ್ನಂ ಅಧರ್ಮಃ ಅಭಿಭವತಿ ಉತ || ೧.೩೯ || kulakShayE praNashyaMti

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 1.37 – 1.38

यद्यपि एतॆ न पश्यंति लॊभ-उपहत चॆतसः कुल क्षय कृतं दॊषं मित्र द्रॊहे च पातकम् ॥ १.३७ ॥ कथं न ज्ञॆयं अस्माभिः पापात् अस्मात् निवर्तितुम् कुल क्षय कृत दॊषं प्रपश्यद्भिः जनार्दन

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 1.36

पापं ऎव आश्रयॆत् अस्मान् हत्वा ऎतान् आततायिनः तस्मात् न अर्हाः वयं हन्तुं धार्तराष्ट्रान् सबांधवान् स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ १.३६ ॥ ಪಾಪಂ ಏವ ಆಶ್ರಯೇತ್ ಅಸ್ಮಾನ್ ಹತ್ವಾ ಏತಾನ್

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 1.35

अपि त्रैलॊक्य राज्यस्य हॆतॊः किं नु महीकृतॆ निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्यात् जनार्दन ॥ १.३५ ॥ ಅಪಿ ತ್ರೈಲೋಕ್ಯ ರಾಜ್ಯಸ್ಯ ಹೇತೋಃ ಕಿಂ ನು ಮಹೀಕೃತೇ ನಿಹತ್ಯ ಧಾರ್ತರಾಷ್ಟ್ರಾನ್ನಃ ಕಾ ಪ್ರೀತಿಃ ಸ್ಯಾತ್ ಜನಾರ್ದನ ||

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 1.32 – 1.34

किं नः राज्यॆन गॊविंद किं भॊगैः जीवितॆन वा यॆषां अर्थॆ कांक्षितं नः राज्यं भॊगाः सुखानि च ॥ १.३२ ॥ त इमॆ अवस्थिता युद्धॆ प्राणान् त्यक्त्वा धनानि च आचार्याः पितरः पुत्राः

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 1.31

न च श्रॆयः अनुपश्यामि हत्वा स्वजनं आहवॆ न कांक्षॆ विजयं कृष्ण न च राज्यं सुखानि च ॥ १.३१ ॥ ನ ಚ ಶ್ರೇಯಃ ಅನುಪಶ್ಯಾಮಿ ಹತ್ವಾ ಸ್ವಜನಂ ಆಹವೇ ನ ಕಾಂಕ್ಷೇ ವಿಜಯಂ ಕೃಷ್ಣ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 1.30

न च शक्नॊमि अवस्थातुं भ्रमति इव च मॆ मनः निमित्तानि च पश्यामि विपरीतानि कॆशव ॥ १.३० ॥ ನ ಚ ಶಕ್ನೋಮಿ ಅವಸ್ಥಾತುಂ ಭ್ರಮತಿ ಇವ ಚ ಮೇ ಮನಃ ನಿಮಿತ್ತಾನಿ ಚ ಪಶ್ಯಾಮಿ ವಿಪರೀತಾನಿ

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 1.28 – 1.29

अर्जुन उवाच :- दृष्ट्वा इमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् सीदंति मम गात्राणि मुखं च परिशुष्यति ॥ १.२८ ॥ वॆपथुः च शरीरॆ मॆ रॊमहर्षः च जायतॆ गांडीवं स्रंसतॆ हस्तात् त्वक् च

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 1.26 – 1.27

तत्र अपश्यत् स्थितान् पार्थ पितॄन् अथ पितामहान् अचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीम् तथा ॥ १.२६ ॥ श्वशुरान् सुहृदः च एव सॆनयॊः उभयॊः अपि तान् समीक्ष्य सः कौंतॆयः सर्वान् बंधून्

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 1.25

भीष्म द्रॊण प्रमुखतः सर्वॆषां च महीक्षिताम् उवाच पार्थ पश्य एतान् समवॆतान् कुरून् इति ॥ १.२५ ॥ ಭೀಷ್ಮ ದ್ರೋಣ ಪ್ರಮುಖತಃ ಸರ್ವೇಷಾಂ ಚ ಮಹೀಕ್ಷಿತಾಮ್ ಉವಾಚ ಪಾರ್ಥ ಪಶ್ಯ ಏತಾನ್ ಸಮವೇತಾನ್ ಕುರೂನ್ ಇತಿ ||

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 1.24

संजय उवाच – एवं उक्तः हृषीकॆशः गुडाकॆशॆन भारत सॆनयॊः उभयॊः मध्यॆ स्थापयित्वा रथॊत्तमम् ॥ १.२४ ॥ ಸಂಜಯ ಉವಾಚ – ಏವಂ ಉಕ್ತಃ ಹೃಷೀಕೇಶಃ ಗುಡಾಕೇಶೇನ ಭಾರತ ಸೇನಯೋಃ ಉಭಯೋಃ ಮಧ್ಯೇ ಸ್ಥಾಪಯಿತ್ವಾ ರಥೋತ್ತಮಮ್ ||

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 1.23

यॊत्स्यमानान् अवॆक्षॆ अहं य यॆतॆ अत्र समागताः धार्तराष्ट्रस्य दुर्बुद्धेः युद्धे प्रिय चिकीर्षवः ॥ १.२३ ॥ ಯೋತ್ಸ್ಯಮಾನಾನ್ ಅವೇಕ್ಷೇ ಅಹಂ ಯ ಯೇತೇ ಅತ್ರ ಸಮಾಗತಾಃ ಧಾರ್ತರಾಷ್ಟ್ರಸ್ಯ ದುರ್ಬುದ್ಧೆಃ ಯುದ್ಧೆ ಪ್ರಿಯ ಚಿಕೀರ್ಷವಃ || ೧.೨೩ ||

ಭಗವದ್ಗೀತೆ ಶ್ಲೋಕ 1.22

यावत् एतान् निरीक्षॆ अहं यॊद्धु कामान् अवस्थितान् कैः मया सह यॊद्धव्यं अस्मिन् रण समुद्यमॆ ॥ १.२२ ॥ ಯಾವತ್ ಏತಾನ್ ನಿರೀಕ್ಷೇ ಅಹಂ ಯೋದ್ಧು ಕಾಮಾನ್ ಅವಸ್ಥಿತಾನ್ ಕೈಃ ಮಯಾ ಸಹ ಯೋದ್ಧವ್ಯಂ ಅಸ್ಮಿನ್ ರಣ